Original

इति ते मन्त्रिणः सर्वे संदिश्य तु पुरोहितम् ।नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥ २३ ॥

Segmented

इति ते मन्त्रिणः सर्वे संदिश्य तु पुरोहितम् नगरान् निर्ययुस् तूर्णम् राम-दर्शन-बुद्धयः

Analysis

Word Lemma Parse
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
संदिश्य संदिश् pos=vi
तु तु pos=i
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
नगरान् नगर pos=n,g=n,c=5,n=s
निर्ययुस् निर्या pos=v,p=3,n=p,l=lit
तूर्णम् तूर्णम् pos=i
राम राम pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p