Original

मन्त्रयन्रामवृद्ध्यर्थं वृत्त्यर्थं नगरस्य च ।सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः ।कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् ॥ २२ ॥

Segmented

मन्त्रयन् राम-वृद्धि-अर्थम् वृत्ति-अर्थम् नगरस्य च सर्वम् एव अभिषेक-अर्थम् जय-अर्हस्य महात्मनः कर्तुम् अर्हथ रामस्य यद् यन् मङ्गल-पूर्वकम्

Analysis

Word Lemma Parse
मन्त्रयन् मन्त्रय् pos=v,p=3,n=p,l=lan
राम राम pos=n,comp=y
वृद्धि वृद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वृत्ति वृत्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
नगरस्य नगर pos=n,g=n,c=6,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
अभिषेक अभिषेक pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=2,n=s
जय जय pos=n,comp=y
अर्हस्य अर्ह pos=a,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
कर्तुम् कृ pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat
रामस्य राम pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
यन् यद् pos=n,g=n,c=1,n=s
मङ्गल मङ्गल pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=1,n=s