Original

पूजिता मामिका माता दत्तं राज्यमिदं मम ।तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ २ ॥

Segmented

पूजिता मामिका माता दत्तम् राज्यम् इदम् मम तद् ददामि पुनस् तुभ्यम् यथा त्वम् अददा मम

Analysis

Word Lemma Parse
पूजिता पूजय् pos=va,g=f,c=1,n=s,f=part
मामिका मामक pos=a,g=f,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
पुनस् पुनर् pos=i
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अददा दा pos=v,p=2,n=s,l=lan
मम मद् pos=n,g=,c=6,n=s