Original

प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः ।आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥ १७ ॥

Segmented

प्रतिकर्म च सीतायाः सर्वा दशरथ-स्त्रियः आत्मना एव तदा चक्रुः मनस्विन्यो मनोहरम्

Analysis

Word Lemma Parse
प्रतिकर्म प्रतिकर्मन् pos=n,g=n,c=2,n=s
pos=i
सीतायाः सीता pos=n,g=f,c=6,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
दशरथ दशरथ pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
आत्मना आत्मन् pos=n,g=m,c=3,n=s
एव एव pos=i
तदा तदा pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
मनस्विन्यो मनस्विन् pos=a,g=f,c=1,n=p
मनोहरम् मनोहर pos=a,g=n,c=2,n=s