Original

प्रतिकर्म च रामस्य कारयामास वीर्यवान् ।लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ १६ ॥

Segmented

प्रतिकर्म च रामस्य कारयामास वीर्यवान् लक्ष्मणस्य च लक्ष्मीवान् इक्ष्वाकु-कुल-वर्धनः

Analysis

Word Lemma Parse
प्रतिकर्म प्रतिकर्मन् pos=n,g=n,c=2,n=s
pos=i
रामस्य राम pos=n,g=m,c=6,n=s
कारयामास कारय् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
pos=i
लक्ष्मीवान् लक्ष्मीवत् pos=a,g=m,c=1,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुल कुल pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s