Original

विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः ।महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन् ॥ १५ ॥

Segmented

विशोधय्-जटः स्नातः चित्र-माल्य-अनुलेपनः महार्ह-वसन-उपेतः तस्थौ तत्र श्रिया ज्वलन्

Analysis

Word Lemma Parse
विशोधय् विशोधय् pos=va,comp=y,f=part
जटः जटा pos=n,g=m,c=1,n=s
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
चित्र चित्र pos=a,comp=y
माल्य माल्य pos=n,comp=y
अनुलेपनः अनुलेपन pos=n,g=m,c=1,n=s
महार्ह महार्ह pos=a,comp=y
वसन वसन pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
तस्थौ स्था pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
श्रिया श्री pos=n,g=f,c=3,n=s
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part