Original

पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले ।सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ १४ ॥

Segmented

पूर्वम् तु भरते स्नाते लक्ष्मणे च महा-बले सुग्रीवे वानर-इन्द्रे च राक्षस-इन्द्रे विभीषणे

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
तु तु pos=i
भरते भरत pos=n,g=m,c=7,n=s
स्नाते स्ना pos=va,g=m,c=7,n=s,f=part
लक्ष्मणे लक्ष्मण pos=n,g=m,c=7,n=s
pos=i
महा महत् pos=a,comp=y
बले बल pos=n,g=m,c=7,n=s
सुग्रीवे सुग्रीव pos=n,g=m,c=7,n=s
वानर वानर pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
pos=i
राक्षस राक्षस pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
विभीषणे विभीषण pos=n,g=m,c=7,n=s