Original

भरतस्य वचः श्रुत्वा रामः परपुरंजयः ।तथेति प्रतिजग्राह निषसादासने शुभे ॥ १२ ॥

Segmented

भरतस्य वचः श्रुत्वा रामः परपुरंजयः तथा इति प्रतिजग्राह निषसाद आसने शुभे

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रामः राम pos=n,g=m,c=1,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
निषसाद निषद् pos=v,p=3,n=s,l=lit
आसने आसन pos=n,g=n,c=7,n=s
शुभे शुभ pos=a,g=n,c=7,n=s