Original

यावदावर्तते चक्रं यावती च वसुंधरा ।तावत्त्वमिह सर्वस्य स्वामित्वमभिवर्तय ॥ ११ ॥

Segmented

यावद् आवर्तते चक्रम् यावती च वसुंधरा तावत् त्वम् इह सर्वस्य स्वामि-त्वम् अभिवर्तय

Analysis

Word Lemma Parse
यावद् यावत् pos=i
आवर्तते आवृत् pos=v,p=3,n=s,l=lat
चक्रम् चक्र pos=n,g=n,c=1,n=s
यावती यावत् pos=a,g=f,c=1,n=s
pos=i
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s
तावत् तावत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
सर्वस्य सर्व pos=n,g=m,c=6,n=s
स्वामि स्वामिन् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अभिवर्तय अभिवर्तय् pos=v,p=2,n=s,l=lot