Original

तूर्यसंघातनिर्घोषैः काञ्चीनूपुरनिस्वनैः ।मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च ॥ १० ॥

Segmented

तूर्य-संघात-निर्घोषैः काञ्ची-नूपुर-निस्वनैः मधुरैः गीत-शब्दैः च प्रतिबुध्यस्व शेष्व च

Analysis

Word Lemma Parse
तूर्य तूर्य pos=n,comp=y
संघात संघात pos=n,comp=y
निर्घोषैः निर्घोष pos=n,g=m,c=3,n=p
काञ्ची काञ्ची pos=n,comp=y
नूपुर नूपुर pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
मधुरैः मधुर pos=a,g=m,c=3,n=p
गीत गीत pos=n,comp=y
शब्दैः शब्द pos=n,g=m,c=3,n=p
pos=i
प्रतिबुध्यस्व प्रतिबुध् pos=v,p=2,n=s,l=lot
शेष्व शी pos=v,p=2,n=s,l=lot
pos=i