Original

मत्तैर्नागसहस्रैश्च शातकुम्भविभूषितः ।अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः ।निर्ययुस्त्वरया युक्ता रथैश्च सुमहारथाः ॥ ९ ॥

Segmented

अपरे हेम-कक्ष्याभिः स गजाभिः करेणुभिः निर्ययुः त्वरया युक्ता रथैः च सु महा-रथाः

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
कक्ष्याभिः कक्ष्या pos=n,g=f,c=3,n=p
pos=i
गजाभिः गज pos=n,g=f,c=3,n=p
करेणुभिः करेणु pos=n,g=f,c=3,n=p
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
त्वरया त्वरा pos=n,g=f,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p