Original

स्रग्दाममुक्तपुष्पैश्च सुगन्धैः पञ्चवर्णकैः ।राजमार्गमसंबाधं किरन्तु शतशो नराः ॥ ८ ॥

Segmented

स्रज्-दाम-मुक्त-पुष्पैः च सु गन्धैः पञ्च-वर्णकैः राजमार्गम् असंबाधम् किरन्तु शतशो नराः

Analysis

Word Lemma Parse
स्रज् स्रज् pos=n,comp=y
दाम दामन् pos=n,comp=y
मुक्त मुच् pos=va,comp=y,f=part
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
pos=i
सु सु pos=i
गन्धैः गन्ध pos=n,g=n,c=3,n=p
पञ्च पञ्चन् pos=n,comp=y
वर्णकैः वर्णक pos=n,g=n,c=3,n=p
राजमार्गम् राजमार्ग pos=n,g=m,c=2,n=s
असंबाधम् असंबाध pos=a,g=m,c=2,n=s
किरन्तु कृ pos=v,p=3,n=p,l=lot
शतशो शतशस् pos=i
नराः नर pos=n,g=m,c=1,n=p