Original

समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे ।शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति ॥ ७ ॥

Segmented

समुच्छ्रित-पताकाः तु रथ्याः पुरवर-उत्तमे शोभयन्तु च वेश्मानि सूर्यस्य उदयनम् प्रति

Analysis

Word Lemma Parse
समुच्छ्रित समुच्छ्रि pos=va,comp=y,f=part
पताकाः पताका pos=n,g=f,c=1,n=p
तु तु pos=i
रथ्याः रथ्या pos=n,g=f,c=1,n=p
पुरवर पुरवर pos=n,comp=y
उत्तमे उत्तम pos=a,g=n,c=7,n=s
शोभयन्तु शोभय् pos=v,p=3,n=p,l=lot
pos=i
वेश्मानि वेश्मन् pos=n,g=n,c=2,n=p
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
उदयनम् उदयन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i