Original

सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा ।ततोऽभ्यवकिरंस्त्वन्ये लाजैः पुष्पैश्च सर्वतः ॥ ६ ॥

Segmented

सिञ्चन्तु पृथिवीम् कृत्स्नाम् हिम-शीतेन वारिणा ततो अभ्यवकिरन् तु अन्ये लाजैः पुष्पैः च सर्वतः

Analysis

Word Lemma Parse
सिञ्चन्तु सिच् pos=v,p=3,n=p,l=lot
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
हिम हिम pos=a,comp=y
शीतेन शीत pos=a,g=n,c=3,n=s
वारिणा वारि pos=n,g=n,c=3,n=s
ततो ततस् pos=i
अभ्यवकिरन् अभ्यवकृ pos=v,p=3,n=p,l=lan
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
लाजैः लाज pos=n,g=m,c=3,n=p
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
pos=i
सर्वतः सर्वतस् pos=i