Original

पुरोहितस्यात्मसमस्य राघवो बृहस्पतेः शक्र इवामराधिपः ।निपीड्य पादौ पृथगासने शुभे सहैव तेनोपविवेश वीर्यवान् ॥ ५१ ॥

Segmented

पुरोहितस्य आत्म-समस्य राघवो बृहस्पतेः शक्र इव अमर-अधिपः निपीड्य पादौ पृथग् आसने शुभे सह एव तेन उपविवेश वीर्यवान्

Analysis

Word Lemma Parse
पुरोहितस्य पुरोहित pos=n,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
समस्य सम pos=n,g=m,c=6,n=s
राघवो राघव pos=n,g=m,c=1,n=s
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
शक्र शक्र pos=n,g=m,c=1,n=s
इव इव pos=i
अमर अमर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
निपीड्य निपीडय् pos=vi
पादौ पाद pos=n,g=m,c=2,n=d
पृथग् पृथक् pos=i
आसने आसन pos=n,g=n,c=7,n=s
शुभे शुभ pos=a,g=n,c=7,n=s
सह सह pos=i
एव एव pos=i
तेन तद् pos=n,g=m,c=3,n=s
उपविवेश उपविश् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s