Original

ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ।उत्तरां दिशमुद्दिश्य जगाम धनदालयम् ॥ ५० ॥

Segmented

ततो राम-अभ्यनुज्ञातम् तत् विमानम् अनुत्तमम् उत्तराम् दिशम् उद्दिश्य जगाम धनद-आलयम्

Analysis

Word Lemma Parse
ततो तन् pos=va,g=m,c=1,n=s,f=part
राम राम pos=n,comp=y
अभ्यनुज्ञातम् अभ्यनुज्ञा pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
विमानम् विमान pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
धनद धनद pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s