Original

समीकुरुत निम्नानि विषमाणि समानि च ।स्थानानि च निरस्यन्तां नन्दिग्रामादितः परम् ॥ ५ ॥

Segmented

समीकुरुत निम्नानि विषमाणि समानि च स्थानानि च निरस्यन्ताम् नन्दिग्रामाद् इतः परम्

Analysis

Word Lemma Parse
समीकुरुत समीकृ pos=v,p=2,n=p,l=lot
निम्नानि निम्न pos=a,g=n,c=2,n=p
विषमाणि विषम pos=a,g=n,c=2,n=p
समानि सम pos=n,g=n,c=2,n=p
pos=i
स्थानानि स्थान pos=n,g=n,c=2,n=p
pos=i
निरस्यन्ताम् निरस् pos=v,p=3,n=p,l=lot
नन्दिग्रामाद् नन्दिग्राम pos=n,g=m,c=5,n=s
इतः इतस् pos=i
परम् परम् pos=i