Original

अब्रवीच्च तदा रामस्तद्विमानमनुत्तमम् ।वह वैश्रवणं देवमनुजानामि गम्यताम् ॥ ४९ ॥

Segmented

अब्रवीत् च तदा रामः तत् विमानम् अनुत्तमम् वह वैश्रवणम् देवम् अनुजानामि गम्यताम्

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
तदा तदा pos=i
रामः राम pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
विमानम् विमान pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
वह वह् pos=v,p=2,n=s,l=lot
वैश्रवणम् वैश्रवण pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
अनुजानामि अनुज्ञा pos=v,p=1,n=s,l=lat
गम्यताम् गम् pos=v,p=3,n=s,l=lot