Original

ततः प्रहर्षाद्भरतमङ्कमारोप्य राघवः ।ययौ तेन विमानेन ससैन्यो भरताश्रमम् ॥ ४७ ॥

Segmented

ततः प्रहर्षाद् भरतम् अङ्कम् आरोप्य राघवः ययौ तेन विमानेन स सैन्यः भरत-आश्रमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहर्षाद् प्रहर्ष pos=n,g=m,c=5,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
तेन तद् pos=n,g=n,c=3,n=s
विमानेन विमान pos=n,g=n,c=3,n=s
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s