Original

तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् ।मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः ॥ ४६ ॥

Segmented

तथा ब्रुवाणम् भरतम् दृष्ट्वा तम् भ्रातृ-वत्सलम् मुमुचुः वानरा बाष्पम् राक्षसः च विभीषणः

Analysis

Word Lemma Parse
तथा तथा pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
भरतम् भरत pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
भ्रातृ भ्रातृ pos=n,comp=y
वत्सलम् वत्सल pos=a,g=m,c=2,n=s
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
वानरा वानर pos=n,g=m,c=1,n=p
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
विभीषणः विभीषण pos=n,g=m,c=1,n=s