Original

अवेक्षतां भवान्कोशं कोष्ठागारं पुरं बलम् ।भवतस्तेजसा सर्वं कृतं दशगुणं मया ॥ ४५ ॥

Segmented

अवेक्षताम् भवान् कोशम् कोष्ठागारम् पुरम् बलम् भवतः तेजसा सर्वम् कृतम् दशगुणम् मया

Analysis

Word Lemma Parse
अवेक्षताम् अवेक्ष् pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s
कोशम् कोश pos=n,g=m,c=2,n=s
कोष्ठागारम् कोष्ठागार pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
दशगुणम् दशगुण pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s