Original

अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः ।एतत्ते रक्षितं राजन्राज्यं निर्यातितं मया ॥ ४३ ॥

Segmented

अब्रवीत् च तदा रामम् भरतः स कृताञ्जलिः एतत् ते रक्षितम् राजन् राज्यम् निर्यातितम् मया

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
तदा तदा pos=i
रामम् राम pos=n,g=m,c=2,n=s
भरतः भरत pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
निर्यातितम् निर्यातय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s