Original

स्वागतं ते महाबाहो कौसल्यानन्दवर्धन ।इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् ॥ ४० ॥

Segmented

स्वागतम् ते महा-बाहो कौसल्या-आनन्द-वर्धन इति प्राञ्जलयः सर्वे नागरा रामम् अब्रुवन्

Analysis

Word Lemma Parse
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कौसल्या कौसल्या pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
वर्धन वर्धन pos=a,g=m,c=8,n=s
इति इति pos=i
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
नागरा नागर pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan