Original

भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा ।विष्टीरनेकसाहस्रीश्चोदयामास वीर्यवान् ॥ ४ ॥

Segmented

भरतस्य वचः श्रुत्वा शत्रुघ्नः पर-वीर-हा विष्टीः अनेक-साहस्राः चोदयामास वीर्यवान्

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
विष्टीः विष्टि pos=n,g=f,c=2,n=p
अनेक अनेक pos=a,comp=y
साहस्राः साहस्र pos=a,g=f,c=2,n=p
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s