Original

अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम् ।स मातॄश्च तदा सर्वाः पुरोहितमुपागमत् ॥ ३९ ॥

Segmented

अभिवाद्य सुमित्राम् च कैकेयीम् च यशस्विनीम् स मातॄः च तदा सर्वाः पुरोहितम् उपागमत्

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
सुमित्राम् सुमित्रा pos=n,g=f,c=2,n=s
pos=i
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
pos=i
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मातॄः मातृ pos=n,g=f,c=2,n=p
pos=i
तदा तदा pos=i
सर्वाः सर्व pos=n,g=f,c=2,n=p
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
उपागमत् उपागम् pos=v,p=3,n=s,l=lun