Original

शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् ।सीतायाश्चरणौ पश्चाद्ववन्दे विनयान्वितः ॥ ३७ ॥

Segmented

शत्रुघ्नः च तदा रामम् अभिवाद्य स लक्ष्मणम् सीतायाः चरणौ पश्चाद् ववन्दे विनय-अन्वितः

Analysis

Word Lemma Parse
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
pos=i
तदा तदा pos=i
रामम् राम pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
सीतायाः सीता pos=n,g=f,c=5,n=s
चरणौ चरण pos=n,g=m,c=2,n=d
पश्चाद् पश्चात् pos=i
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
विनय विनय pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s