Original

विभीषणं च भरतः सान्त्वयन्वाक्यमब्रवीत् ।दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम् ॥ ३६ ॥

Segmented

विभीषणम् च भरतः सान्त्वयन् वाक्यम् अब्रवीत् दिष्ट्या त्वया सहायेन कृतम् कर्म सु दुष्करम्

Analysis

Word Lemma Parse
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
pos=i
भरतः भरत pos=n,g=m,c=1,n=s
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सहायेन सहाय pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s