Original

ते कृत्वा मानुषं रूपं वानराः कामरूपिणः ।कुशलं पर्यपृच्छन्त प्रहृष्टा भरतं तदा ॥ ३५ ॥

Segmented

ते कृत्वा मानुषम् रूपम् वानराः कामरूपिणः कुशलम् पर्यपृच्छन्त प्रहृष्टा भरतम् तदा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
कृत्वा कृ pos=vi
मानुषम् मानुष pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
वानराः वानर pos=n,g=m,c=1,n=p
कामरूपिणः कामरूपिन् pos=a,g=m,c=1,n=p
कुशलम् कुशल pos=n,g=n,c=2,n=s
पर्यपृच्छन्त परिप्रच्छ् pos=v,p=3,n=p,l=lan
प्रहृष्टा प्रहृष् pos=va,g=m,c=1,n=p,f=part
भरतम् भरत pos=n,g=m,c=2,n=s
तदा तदा pos=i