Original

सुग्रीवं कैकयी पुत्रो जाम्बवन्तं तथाङ्गदम् ।मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे ॥ ३४ ॥

Segmented

सुग्रीवम् कैकयी-पुत्रः जाम्बवन्तम् तथा अङ्गदम् मैन्दम् च द्विविदम् नीलम् ऋषभम् च एव सस्वजे

Analysis

Word Lemma Parse
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
कैकयी कैकयी pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
जाम्बवन्तम् जाम्बवन्त् pos=n,g=m,c=2,n=s
तथा तथा pos=i
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
मैन्दम् मैन्द pos=n,g=m,c=2,n=s
pos=i
द्विविदम् द्विविद pos=n,g=m,c=2,n=s
नीलम् नील pos=n,g=m,c=2,n=s
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सस्वजे स्वज् pos=v,p=3,n=s,l=lit