Original

ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः ।अभ्यवादयत प्रीतो भरतो नाम चाब्रवीत् ॥ ३३ ॥

Segmented

ततो लक्ष्मणम् आसाद्य वैदेहीम् च परंतपः अभ्यवादयत प्रीतो भरतो नाम च अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s
अभ्यवादयत अभिवादय् pos=v,p=3,n=s,l=lan
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
भरतो भरत pos=n,g=m,c=1,n=s
नाम नामन् pos=n,g=n,c=2,n=s
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan