Original

आरोपितो विमानं तद्भरतः सत्यविक्रमः ।राममासाद्य मुदितः पुनरेवाभ्यवादयत् ॥ ३१ ॥

Segmented

आरोपितो विमानम् तद् भरतः सत्य-विक्रमः रामम् आसाद्य मुदितः पुनः एव अभ्यवादयत्

Analysis

Word Lemma Parse
आरोपितो आरोपय् pos=va,g=m,c=1,n=s,f=part
विमानम् विमान pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
भरतः भरत pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
अभ्यवादयत् अभिवादय् pos=v,p=3,n=s,l=lan