Original

ततो विमानाग्रगतं भरतो भ्रातरं तदा ।ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम् ॥ ३० ॥

Segmented

ततो विमान-अग्र-गतम् भरतो भ्रातरम् तदा ववन्दे प्रणतो रामम् मेरु-स्थम् इव भास्करम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विमान विमान pos=n,comp=y
अग्र अग्र pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
भरतो भरत pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
तदा तदा pos=i
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
मेरु मेरु pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s