Original

राजदारास्तथामात्याः सैन्याः सेनागणाङ्गनाः ।अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् ॥ ३ ॥

Segmented

राज-दाराः तथा अमात्याः सैन्याः सेना-गण-अङ्गनाः अभिनिर्यान्तु रामस्य द्रष्टुम् शशि-निभम् मुखम्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
दाराः दार pos=n,g=m,c=1,n=p
तथा तथा pos=i
अमात्याः अमात्य pos=n,g=m,c=1,n=p
सैन्याः सैन्य pos=n,g=m,c=1,n=p
सेना सेना pos=n,comp=y
गण गण pos=n,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p
अभिनिर्यान्तु अभिनिर्या pos=v,p=3,n=p,l=lot
रामस्य राम pos=n,g=m,c=6,n=s
द्रष्टुम् दृश् pos=vi
शशि शशिन् pos=n,comp=y
निभम् निभ pos=a,g=n,c=2,n=s
मुखम् मुख pos=n,g=n,c=2,n=s