Original

मनसा ब्रह्मणा सृष्टे विमाने लक्ष्मणाग्रजः ।रराज पृथुदीर्घाक्षो वज्रपाणिरिवापरः ॥ २९ ॥

Segmented

मनसा ब्रह्मणा सृष्टे विमाने लक्ष्मण-अग्रजः रराज पृथु-दीर्घ-अक्षः वज्रपाणिः इव अपरः

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
सृष्टे सृज् pos=va,g=n,c=7,n=s,f=part
विमाने विमान pos=n,g=n,c=7,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
अग्रजः अग्रज pos=n,g=m,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
पृथु पृथु pos=a,comp=y
दीर्घ दीर्घ pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s