Original

प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः ।स्वागतेन यथार्थेन ततो राममपूजयत् ॥ २८ ॥

Segmented

प्राञ्जलिः भरतो भूत्वा प्रहृष्टो राघव-उन्मुखः स्वागतेन यथार्थेन ततो रामम् अपूजयत्

Analysis

Word Lemma Parse
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भरतो भरत pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
प्रहृष्टो प्रहृष् pos=va,g=m,c=1,n=s,f=part
राघव राघव pos=n,comp=y
उन्मुखः उन्मुख pos=a,g=m,c=1,n=s
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
यथार्थेन यथार्थ pos=a,g=n,c=3,n=s
ततो तन् pos=va,g=m,c=1,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
अपूजयत् पूजय् pos=v,p=3,n=s,l=lan