Original

रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः ।ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे ॥ २७ ॥

Segmented

रथ-कुञ्जर-वाजिन् ते ऽवतीर्य महीम् गताः ददृशुः तम् विमान-स्थम् नराः सोमम् इव अम्बरे

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
कुञ्जर कुञ्जर pos=n,comp=y
वाजिन् वाजिन् pos=n,g=m,c=5,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽवतीर्य अवतृ pos=vi
महीम् मही pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
विमान विमान pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
नराः नर pos=n,g=m,c=1,n=p
सोमम् सोम pos=n,g=m,c=2,n=s
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s