Original

ततो हर्षसमुद्भूतो निस्वनो दिवमस्पृशत् ।स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तितः ॥ २६ ॥

Segmented

ततो हर्ष-समुद्भूतः निस्वनो दिवम् अस्पृशत् स्त्री-बाल-युव-वृद्धानाम् रामो ऽयम् इति कीर्तितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
हर्ष हर्ष pos=n,comp=y
समुद्भूतः समुद्भू pos=va,g=m,c=1,n=s,f=part
निस्वनो निस्वन pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan
स्त्री स्त्री pos=n,comp=y
बाल बाल pos=n,comp=y
युव युवन् pos=n,comp=y
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
रामो राम pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
कीर्तितः कीर्तय् pos=va,g=m,c=1,n=s,f=part