Original

एतस्मिन्भ्रातरौ वीरौ वैदेह्या सह राघवौ ।सुग्रीवश्च महातेजा राक्षसेन्द्रो विभीषणः ॥ २५ ॥

Segmented

एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ सुग्रीवः च महा-तेजाः राक्षस-इन्द्रः विभीषणः

Analysis

Word Lemma Parse
एतस्मिन् एतद् pos=n,g=n,c=7,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
सह सह pos=i
राघवौ राघव pos=n,g=m,c=1,n=d
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s