Original

निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् ।मन्ये वानरसेना सा नदीं तरति गोमतीम् ॥ २१ ॥

Segmented

निस्वनः श्रूयते भीमः प्रहृष्टानाम् वनौकसाम् मन्ये वानर-सेना सा नदीम् तरति गोमतीम्

Analysis

Word Lemma Parse
निस्वनः निस्वन pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
भीमः भीम pos=a,g=m,c=1,n=s
प्रहृष्टानाम् प्रहृष् pos=va,g=m,c=6,n=p,f=part
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
वानर वानर pos=n,comp=y
सेना सेना pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
तरति तृ pos=v,p=3,n=s,l=lat
गोमतीम् गोमती pos=n,g=f,c=2,n=s