Original

तस्य चैष वरो दत्तो वासवेन परंतप ।ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम् ॥ २० ॥

Segmented

तस्य च एष वरो दत्तो वासवेन परंतप स सैन्यस्य तदा आतिथ्यम् कृतम् सर्व-गुण-अन्वितम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
वरो वर pos=n,g=m,c=1,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
वासवेन वासव pos=n,g=m,c=3,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
pos=i
सैन्यस्य सैन्य pos=n,g=m,c=6,n=s
तदा तदा pos=i
आतिथ्यम् आतिथ्य pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=1,n=s