Original

दैवतानि च सर्वाणि चैत्यानि नगरस्य च ।सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः ॥ २ ॥

Segmented

दैवतानि च सर्वाणि चैत्यानि नगरस्य च सु गन्ध-माल्यैः वादित्रैः अर्चन्तु शुचयो नराः

Analysis

Word Lemma Parse
दैवतानि दैवत pos=n,g=n,c=2,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
चैत्यानि चैत्य pos=n,g=n,c=2,n=p
नगरस्य नगर pos=n,g=n,c=6,n=s
pos=i
सु सु pos=i
गन्ध गन्ध pos=n,comp=y
माल्यैः माल्य pos=n,g=n,c=3,n=p
वादित्रैः वादित्र pos=n,g=n,c=3,n=p
अर्चन्तु अर्च् pos=v,p=3,n=p,l=lot
शुचयो शुचि pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p