Original

सदा फलान्कुसुमितान्वृक्षान्प्राप्य मधुस्रवान् ।भरद्वाजप्रसादेन मत्तभ्रमरनादितान् ॥ १९ ॥

Segmented

सदाफलान् कुसुमितान् वृक्षान् प्राप्य मधु-स्रवान् भरद्वाज-प्रसादेन मत्त-भ्रमर-नादितान्

Analysis

Word Lemma Parse
सदाफलान् सदाफल pos=a,g=m,c=2,n=p
कुसुमितान् कुसुमित pos=a,g=m,c=2,n=p
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
प्राप्य प्राप् pos=vi
मधु मधु pos=n,comp=y
स्रवान् स्रव pos=a,g=m,c=2,n=p
भरद्वाज भरद्वाज pos=n,comp=y
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
मत्त मद् pos=va,comp=y,f=part
भ्रमर भ्रमर pos=n,comp=y
नादितान् नादय् pos=va,g=m,c=2,n=p,f=part