Original

अथैवमुक्ते वचने हनूमानिदमब्रवीत् ।अर्थं विज्ञापयन्नेव भरतं सत्यविक्रमम् ॥ १८ ॥

Segmented

अथ एवम् उक्ते वचने हनूमान् इदम् अब्रवीत् अर्थम् विज्ञापयन्न् एव भरतम् सत्य-विक्रमम्

Analysis

Word Lemma Parse
अथ अथ pos=i
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
वचने वचन pos=n,g=n,c=7,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विज्ञापयन्न् विज्ञापय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
भरतम् भरत pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s