Original

भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः ।प्रत्युद्ययौ तदा रामं महात्मा सचिवैः सह ॥ १६ ॥

Segmented

भ्रातुः आगमनम् श्रुत्वा तत् पूर्वम् हर्षम् आगतः प्रत्युद्ययौ तदा रामम् महात्मा सचिवैः सह

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
आगमनम् आगमन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तत् तद् pos=n,g=n,c=2,n=s
पूर्वम् पूर्वम् pos=i
हर्षम् हर्ष pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
तदा तदा pos=i
रामम् राम pos=n,g=m,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
सचिवैः सचिव pos=n,g=m,c=3,n=p
सह सह pos=i