Original

शुक्ले च वालव्यजने राजार्हे हेमभूषिते ।उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः ॥ १५ ॥

Segmented

शुक्ले च वाल-व्यजने राज-अर्हे हेम-भूषिते उपवास-कृशः दीनः चीर-कृष्ण-अजिन-अम्बरः

Analysis

Word Lemma Parse
शुक्ले शुक्र pos=n,g=n,c=2,n=d
pos=i
वाल वाल pos=n,comp=y
व्यजने व्यजन pos=n,g=n,c=2,n=d
राज राजन् pos=n,comp=y
अर्हे अर्ह pos=a,g=n,c=2,n=d
हेम हेमन् pos=n,comp=y
भूषिते भूषय् pos=va,g=n,c=2,n=d,f=part
उपवास उपवास pos=n,comp=y
कृशः कृश pos=a,g=m,c=1,n=s
दीनः दीन pos=a,g=m,c=1,n=s
चीर चीर pos=n,comp=y
कृष्ण कृष्ण pos=a,comp=y
अजिन अजिन pos=n,comp=y
अम्बरः अम्बर pos=n,g=m,c=1,n=s