Original

माल्यमोदक हस्तैश्च मन्त्रिभिर्भरतो वृतः ।शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः ॥ १३ ॥

Segmented

माल्य-मोदक-हस्तैः च मन्त्रिभिः भरतो वृतः शङ्ख-भेरी-निनादैः च बन्दिभिः च अभिवन्दितः

Analysis

Word Lemma Parse
माल्य माल्य pos=n,comp=y
मोदक मोदक pos=n,comp=y
हस्तैः हस्त pos=n,g=m,c=3,n=p
pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
भरतो भरत pos=n,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
शङ्ख शङ्ख pos=n,comp=y
भेरी भेरी pos=n,comp=y
निनादैः निनाद pos=n,g=m,c=3,n=p
pos=i
बन्दिभिः बन्दिन् pos=n,g=m,c=3,n=p
pos=i
अभिवन्दितः अभिवन्द् pos=va,g=m,c=1,n=s,f=part