Original

कृत्स्नं च नगरं तत्तु नन्दिग्राममुपागमत् ।द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः ॥ १२ ॥

Segmented

कृत्स्नम् च नगरम् तत् तु नन्दिग्रामम् उपागमत् द्विजाति-मुख्यैः धर्म-आत्मा श्रेणी-मुख्यैः स नैगमैः

Analysis

Word Lemma Parse
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
pos=i
नगरम् नगर pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तु तु pos=i
नन्दिग्रामम् नन्दिग्राम pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
द्विजाति द्विजाति pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
श्रेणी श्रेणी pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
pos=i
नैगमैः नैगम pos=n,g=m,c=3,n=p