Original

अश्वानां खुरशब्देन रथनेमिस्वनेन च ।शङ्खदुन्दुभिनादेन संचचालेव मेदिनी ॥ ११ ॥

Segmented

अश्वानाम् खुर-शब्देन रथ-नेमि-स्वनेन च शङ्ख-दुन्दुभि-नादेन संचचाल इव मेदिनी

Analysis

Word Lemma Parse
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
खुर खुर pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
नादेन नाद pos=n,g=m,c=3,n=s
संचचाल संचल् pos=v,p=3,n=s,l=lit
इव इव pos=i
मेदिनी मेदिनी pos=n,g=f,c=1,n=s