Original

ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः ।कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः ॥ १० ॥

Segmented

ततो यानानि उपारुह् सर्वा दशरथ-स्त्रियः कौसल्याम् प्रमुखे कृत्वा सुमित्राम् च अपि निर्ययुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
यानानि यान pos=n,g=n,c=2,n=p
उपारुह् उपारुह् pos=va,g=f,c=1,n=p,f=part
सर्वा सर्व pos=n,g=f,c=1,n=p
दशरथ दशरथ pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
सुमित्राम् सुमित्रा pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
निर्ययुः निर्या pos=v,p=3,n=p,l=lit