Original

श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः ।हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा ॥ १ ॥

Segmented

श्रुत्वा तु परम् आनन्दम् भरतः सत्य-विक्रमः हृष्टम् आज्ञापयामास शत्रुघ्नम् पर-वीर-हा

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
परम् पर pos=n,g=m,c=2,n=s
आनन्दम् आनन्द pos=n,g=m,c=2,n=s
भरतः भरत pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
हृष्टम् हृष् pos=va,g=m,c=2,n=s,f=part
आज्ञापयामास आज्ञापय् pos=v,p=3,n=s,l=lit
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s